B 153-12 Śāktakrama(nirṇaya?)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 153/12
Title: Śāktakrama(nirṇaya?)
Dimensions: 30 x 11.5 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2694
Remarks:
Reel No. B 153-12 Inventory No. 59280
Title Śāktakramanirṇaya
Author colophon is ascribed to the Pūrṇānanda
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 30.0 x 11.5 cm
Folios 28
Lines per Folio 9–10
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2694
Manuscript Features
Available folios are 4–25, 40, 42–44.
Excerpts
Beginning
..
mṛtābhāve viṣṭaraṃ ca śavarūpaṃ prakalpayet ||
athāṃtaryajanaṃ vakṣ[y]e dṛṣṭādṛṣṭaphalapradaṃ ||
gurū(!) dhyānaṃ prakurvīta yathāpūrvaṃ viśāladhīḥ ||
snāyāc ca vimale tīrthe puṣkare hṛdayāśrite ||
viṃdutīrtheʼ thavā snāyāt punarjanma na vidyate || (fol. 4r2–3)
End
vajramudrā samākhyātā vidvadbhiḥ parikīrttitā |
kaniṣṭḥenāmike baddhā svāṃguṣṭḥena ca dakṣataḥ |
śeṣāṃgulī tu | prasṛte saṃspṛśet khaḍgamudrikā ||
sitaraktapītani(!)ladhumrakṛṣṇa prakīrttitā(!) |
varnn(!)ato maṃtrasaṃproktā devatā ⟨‥⟩ṣaṭsu karmasu
yadvarna(!) devatā yatra tadvarnn(!)enāpahārakaṃ ||
maṃtrāṃtaritaṃ kuryāt | (nāpavarne) yathāvidhi (!) |
(gavayaṃ) sadvijānīyāt praśastaṃ śāṃtikarmaṇi |
ādāvaṃte ca maṃtrasya nāmno(!) sau saṃpuṭa ⟪i⟫ smṛtaḥ |
eṣa saṃstambhane śastā(!) ity uktaṃ maṃtravedibhiḥ
(‥ ‥ ‥ ‥ ) madhye tu maṃtrasya (fol. 44v7–10)
«Sub-colophon:»
iti pūrnnānandaviracite śāktakrame prathamoṃ⟪dhyā⟫[[ʼ]]śaḥ || ❁ || (fol.7r5)
iti śāktakrame ṣaṣṭḥoṃʼśaḥ || 6 || (fol. 43v1)
Microfilm Details
Reel No. B 153/12
Date of Filming 05-11-1971
Exposures 31
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 19-08-2008
Bibliography