B 153-12 Śāktakrama(nirṇaya?)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 153/12
Title: Śāktakrama(nirṇaya?)
Dimensions: 30 x 11.5 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2694
Remarks:


Reel No. B 153-12 Inventory No. 59280

Title Śāktakramanirṇaya

Author colophon is ascribed to the Pūrṇānanda

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 30.0 x 11.5 cm

Folios 28

Lines per Folio 9–10

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2694

Manuscript Features

Available folios are 4–25, 40, 42–44.

Excerpts

Beginning

..

mṛtābhāve viṣṭaraṃ ca śavarūpaṃ prakalpayet ||

athāṃtaryajanaṃ vakṣ[y]e dṛṣṭādṛṣṭaphalapradaṃ ||

gurū(!) dhyānaṃ prakurvīta yathāpūrvaṃ viśāladhīḥ ||

snāyāc ca vimale tīrthe puṣkare hṛdayāśrite ||

viṃdutīrtheʼ thavā snāyāt punarjanma na vidyate || (fol. 4r2–3)

End

vajramudrā samākhyātā vidvadbhiḥ parikīrttitā |

kaniṣṭḥenāmike baddhā svāṃguṣṭḥena ca dakṣataḥ |

śeṣāṃgulī tu | prasṛte saṃspṛśet khaḍgamudrikā ||

sitaraktapītani(!)ladhumrakṛṣṇa prakīrttitā(!) |

varnn(!)ato maṃtrasaṃproktā devatā ⟨‥⟩ṣaṭsu karmasu

yadvarna(!) devatā yatra tadvarnn(!)enāpahārakaṃ ||

maṃtrāṃtaritaṃ kuryāt | (nāpavarne) yathāvidhi (!) |

(gavayaṃ) sadvijānīyāt praśastaṃ śāṃtikarmaṇi |

ādāvaṃte ca maṃtrasya nāmno(!) sau saṃpuṭa ⟪i⟫ smṛtaḥ |

eṣa saṃstambhane śastā(!) ity uktaṃ maṃtravedibhiḥ

(‥ ‥ ‥ ‥ ) madhye tu maṃtrasya (fol. 44v7–10)

«Sub-colophon:»

iti pūrnnānandaviracite śāktakrame prathamoṃ⟪dhyā⟫[[ʼ]]śaḥ || ❁ || (fol.7r5)

iti śāktakrame ṣaṣṭḥoṃʼśaḥ || 6 || (fol. 43v1)

Microfilm Details

Reel No. B 153/12

Date of Filming 05-11-1971

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-08-2008

Bibliography